भाषा
둘러보기로 이동
검색으로 이동
산스크리트어[편집]
명사[편집]
- 여성
- 로마자 표기: bhāṣā
- 힌디어: भाषा
भाषा의 격변화
단수 | 쌍수 | 복수 | |
---|---|---|---|
주격 | भाषा (bhāṣā) | भाषे (bhāṣe) | भाषाः (bhāṣāḥ) |
호격 | भाषे (bhāṣe) | भाषे (bhāṣe) | भाषाः (bhāṣāḥ) |
대격 | भाषाम् (bhāṣām) | भाषे (bhāṣe) | भाषाः (bhāṣāḥ) |
조격 | भाषया (bhāṣayā) | भाषाभ्याम् (bhāṣābhyām) | भाषाभिः (bhāṣābhiḥ) |
여격 | भाषायै (bhāṣāyai) | भाषाभ्याम् (bhāṣābhyām) | भाषाभ्यः (bhāṣābhyaḥ) |
탈격 | भाषायाः (bhāṣāyāḥ) | भाषाभ्याम् (bhāṣābhyām) | भाषाभ्यः (bhāṣābhyaḥ) |
속격 | भाषायाः (bhāṣāyāḥ) | भाषयोः (bhāṣayoḥ) | भाषाणाम् (bhāṣāṇām) |
치소격 | भाषायाम् (bhāṣāyām) | भाषयोः (bhāṣayoḥ) | भाषासु (bhāṣāsu) |
힌디어[편집]
명사[편집]
- 여성
- 어원: < 산스크리트어 भाषा